The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


yatra yatra hetuḥ tatra tatra sādhyaḥ
यत्र यत्र हेतुः तत्र तत्र साध्यः

yatra
[yatra]{ ind.}
1.1
{ yatra }
yatra
[yatra]{ ind.}
2.1
{ yatra }
hetuḥ
[hetu]{ m. sg. nom.}
3.1
{ Subject [M] }
tatra
[tatra]{ ind.}
4.1
{ tatra }
tatra
[tatra]{ ind.}
5.1
{ tatra }
sādhyaḥ
[sādhya { ca. pfp. [1] }[sidh_1]]{ m. sg. nom.}
6.1
{ (Participial) Subject [M] }


यत्र यत्र हेतुः तत्र तत्र साध्यः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria